Bhaja Govindam Lyrics In English PDF Download

Bhaja Govindam Lyrics In English PDF: Are you looking for Bhaja Govindam Lyrics In English PDF?

We are going to provide you all Devotional and other important PDF related with Lord Hanumana.

Also Read: Iskcon Tulsi Aarti Hindi

Bhaja Govindam Lyrics In English PDF

Bhaja Govindam Lyrics In English

bhaja gōvindaṃ bhaja gōvindaṃ

gōvindaṃ bhaja mūḍhamatē ।

samprāptē sannihitē kālē

nahi nahi rakṣati ḍukriṅkaraṇē ॥ 1 ॥

mūḍha jahīhi dhanāgamatṛṣṇāṃ

kuru sadbuddhim manasi vitṛṣṇām ।

yallabhasē nija karmōpāttaṃ

vittaṃ tēna vinōdaya chittam ॥ 2 ॥

nārī stanabhara nābhīdēśaṃ

dṛṣṭvā mā gā mōhāvēśam ।

ētanmāṃsa vasādi vikāraṃ

manasi vichintayā vāraṃ vāram ॥ 3 ॥

naḻinī daḻagata jalamati taraḻaṃ

tadvajjīvita matiśaya chapalam ।

viddhi vyādhyabhimāna grastaṃ

lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥

yāvad-vittōpārjana saktaḥ

tāvan-nijaparivārō raktaḥ ।

paśchājjīvati jarjara dēhē

vārtāṃ kōpi na pṛchChati gēhē ॥ 5 ॥

yāvat-pavanō nivasati dēhē

tāvat-pṛchChati kuśalaṃ gēhē ।

gatavati vāyau dēhāpāyē

bhāryā bibhyati tasmin kāyē ॥ 6 ॥

bāla stāvat krīḍāsaktaḥ

taruṇa stāvat taruṇīsaktaḥ ।

vṛddha stāvat-chintāmagnaḥ

paramē brahmaṇi kōpi na lagnaḥ ॥ 7 ॥

kā tē kāntā kastē putraḥ

saṃsārōyamatīva vichitraḥ ।

kasya tvaṃ vā kuta āyātaḥ

tatvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥

satsaṅgatvē nissaṅgatvaṃ

nissaṅgatvē nirmōhatvam ।

nirmōhatvē niśchalatattvaṃ

niśchalatattvē jīvanmuktiḥ ॥ 9 ॥

vayasi gatē kaḥ kāmavikāraḥ

śuṣkē nīrē kaḥ kāsāraḥ ।

kṣīṇē vittē kaḥ parivāraḥ

jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥

mā kuru dhanajana yauvana garvaṃ

harati nimēṣāt-kālaḥ sarvam ।

māyāmayamidam-akhilaṃ hitvā

brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥

dina yāminyau sāyaṃ prātaḥ

śiśira vasantau punarāyātaḥ ।

kālaḥ krīḍati gachChatyāyuḥ

tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥

dvādaśa mañjarikābhira śēṣaḥ

kathitō vaiyā karaṇasyaiṣaḥ ।

upadēśō bhūd-vidyā nipuṇaiḥ

śrīmachChaṅkara bhagavachCharaṇaiḥ ॥ 13 ॥

kā tē kāntā dhana gata chintā

vātula kiṃ tava nāsti niyantā ।

trijagati sajjana saṅgatirēkā

bhavati bhavārṇava taraṇē naukā ॥ 14 ॥

jaṭilō muṇḍī luñjita kēśaḥ

kāṣāyānbara bahukṛta vēṣaḥ ।

paśyannapi cha na paśyati mūḍhaḥ

udara nimittaṃ bahukṛta vēṣaḥ ॥ 15 ॥

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ

daśana vihīnaṃ jātaṃ tuṇḍam ।

vṛddhō yāti gṛhītvā daṇḍaṃ

tadapi na muñchatyāśā piṇḍam ॥ 16 ॥

agrē vahniḥ pṛṣṭhē bhānuḥ

rātrau chubuka samarpita jānuḥ ।

karatala bhikṣas-tarutala vāsaḥ

tadapi na muñchatyāśā pāśaḥ ॥ 17 ॥

kurutē gaṅgā sāgara gamanaṃ

vrata paripālanam-athavā dānam ।

jñāna vihīnaḥ sarvamatēna

bhajati na muktiṃ janma śatēna ॥ 18 ॥

suramandira taru mūla nivāsaḥ

śayyā bhūtalam-ajinaṃ vāsaḥ ।

sarva parigraha bhōgatyāgaḥ

kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥

yōgaratō vā bhōgaratō vā

saṅgaratō vā saṅgavihīnaḥ ।

yasya brahmaṇi ramatē chittaṃ

nandati nandati nandatyēva ॥ 20 ॥

bhagavadgītā kiñchidadhītā

gaṅgā jalalava kaṇikā pītā ।

sakṛdapi yēna murārī samarchā

kriyatē tasya yamēna na charchā ॥ 21 ॥

punarapi jananaṃ punarapi maraṇaṃ

punarapi jananī jaṭharē śayanam ।

iha saṃsārē bahu dustārē

kṛpayāpārē pāhi murārē ॥ 22 ॥

rathyā charpaṭa virachita kanthaḥ

puṇyāpuṇya vivarjita panthaḥ ।

yōgī yōga niyōjita chittaḥ

ramatē bālōnmattavadēva ॥ 23 ॥

kastvaṃ kōhaṃ kuta āyātaḥ

kā mē jananī kō mē tātaḥ ।

iti paribhāvaya nija saṃsāraṃ

sarvaṃ tyaktvā svapna vichāram ॥ 24 ॥

tvayi mayi sarvatraikō viṣṇuḥ

vyarthaṃ kupyasi mayyasahiṣṇuḥ ।

bhava samachittaḥ sarvatra tvaṃ

vāñChasyachirād-yadi viṣṇutvam ॥ 25 ॥

śatrau mitrē putrē bandhau

mā kuru yatnaṃ vigraha sandhau ।

sarvasminnapi paśyātmānaṃ

sarvatrōt-sṛja bhēdājñānam ॥ 26 ॥

kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ

tyaktvātmānaṃ paśyati sōham ।

ātmajñnāna vihīnā mūḍhāḥ

tē pachyantē naraka nigūḍhāḥ ॥ 27 ॥

gēyaṃ gītā nāma sahasraṃ

dhyēyaṃ śrīpati rūpam-ajasram ।

nēyaṃ sajjana saṅgē chittaṃ

dēyaṃ dīnajanāya cha vittam ॥ 28 ॥

sukhataḥ kriyatē rāmābhōgaḥ

paśchāddhanta śarīrē rōgaḥ ।

yadyapi lōkē maraṇaṃ śaraṇaṃ

tadapi na muñchati pāpācharaṇam ॥ 29 ॥

arthamanarthaṃ bhāvaya nityaṃ

nāsti tataḥ sukha lēśaḥ satyam ।

putrādapi dhanabhājāṃ bhītiḥ

sarvatraiṣā vihitā rītiḥ ॥ 30 ॥

prāṇāyāmaṃ pratyāhāraṃ

nityānitya vivēka vichāram ।

jāpyasamēta samādhi vidhānaṃ

kurva vadhānaṃ mahad-avadhānam ॥ 31 ॥

guru charaṇāmbhuja nirbharabhaktaḥ

saṃsārād-achirād-bhava muktaḥ ।

sēndiya mānasa niyamādēvaṃ

drakṣyasi nija hṛdayasthaṃ dēvam ॥ 32 ॥

mūḍhaḥ kaśchina vaiyākaraṇō

ḍukṛṇkaraṇādhyayana dhurīṇaḥ ।

śrīmachChaṅkara bhagavachchiṣyaiḥ

bōdhita āsīchChōdita karaṇaiḥ ॥ 33 ॥

A Brief About Bhaja Govindam Lyrics In English PDF

CategoryDevotional
Number of Pages05
Year2021
Size of PDF64 KB
LanguageEnglish
Credit Sourceiskcondesiretree.com

Here is Bhaja Govindam Lyrics In English PDF

More PDFs Like This:

Shri Hanuman Chalisa in Gujarati PDF
Hanuman Chalisa in Odia
Hanuman Chalisa in Hindi
Hanuman Chalisa Pocket Size
Hanuman Chalisa in Hindi With Meaning 
Hanuman Chalisa in Marathi
Hanuman Ji Ki Aarti
Hanuman Chalisa in Telugu
Sankat Mochan Hanuman Ashtak
Hanuman Bahuk PDF in Hindi

Important Note:

We are not the owner of the book nor we publish it in any way. We are sharing the links which are available on the internet. If you found it to be violating any of your copyright rights then email us at epaperpdffree@gmail.com.
We will revert you ASAP and take down the book. Thanks for cooperating.

Previous articleIskcon Tulsi Aarti Hindi PDF Download
Next articleList Of General Caste In UP PDF Download

LEAVE A REPLY

Please enter your comment!
Please enter your name here